Declension table of vājasaneyibrāhmaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājasaneyibrāhmaṇam | vājasaneyibrāhmaṇe | vājasaneyibrāhmaṇāni |
Vocative | vājasaneyibrāhmaṇa | vājasaneyibrāhmaṇe | vājasaneyibrāhmaṇāni |
Accusative | vājasaneyibrāhmaṇam | vājasaneyibrāhmaṇe | vājasaneyibrāhmaṇāni |
Instrumental | vājasaneyibrāhmaṇena | vājasaneyibrāhmaṇābhyām | vājasaneyibrāhmaṇaiḥ |
Dative | vājasaneyibrāhmaṇāya | vājasaneyibrāhmaṇābhyām | vājasaneyibrāhmaṇebhyaḥ |
Ablative | vājasaneyibrāhmaṇāt | vājasaneyibrāhmaṇābhyām | vājasaneyibrāhmaṇebhyaḥ |
Genitive | vājasaneyibrāhmaṇasya | vājasaneyibrāhmaṇayoḥ | vājasaneyibrāhmaṇānām |
Locative | vājasaneyibrāhmaṇe | vājasaneyibrāhmaṇayoḥ | vājasaneyibrāhmaṇeṣu |