Declension table of ?vājasaneyibrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativevājasaneyibrāhmaṇam vājasaneyibrāhmaṇe vājasaneyibrāhmaṇāni
Vocativevājasaneyibrāhmaṇa vājasaneyibrāhmaṇe vājasaneyibrāhmaṇāni
Accusativevājasaneyibrāhmaṇam vājasaneyibrāhmaṇe vājasaneyibrāhmaṇāni
Instrumentalvājasaneyibrāhmaṇena vājasaneyibrāhmaṇābhyām vājasaneyibrāhmaṇaiḥ
Dativevājasaneyibrāhmaṇāya vājasaneyibrāhmaṇābhyām vājasaneyibrāhmaṇebhyaḥ
Ablativevājasaneyibrāhmaṇāt vājasaneyibrāhmaṇābhyām vājasaneyibrāhmaṇebhyaḥ
Genitivevājasaneyibrāhmaṇasya vājasaneyibrāhmaṇayoḥ vājasaneyibrāhmaṇānām
Locativevājasaneyibrāhmaṇe vājasaneyibrāhmaṇayoḥ vājasaneyibrāhmaṇeṣu

Compound vājasaneyibrāhmaṇa -

Adverb -vājasaneyibrāhmaṇam -vājasaneyibrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria