Declension table of vājasaneyakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājasaneyakam | vājasaneyake | vājasaneyakāni |
Vocative | vājasaneyaka | vājasaneyake | vājasaneyakāni |
Accusative | vājasaneyakam | vājasaneyake | vājasaneyakāni |
Instrumental | vājasaneyakena | vājasaneyakābhyām | vājasaneyakaiḥ |
Dative | vājasaneyakāya | vājasaneyakābhyām | vājasaneyakebhyaḥ |
Ablative | vājasaneyakāt | vājasaneyakābhyām | vājasaneyakebhyaḥ |
Genitive | vājasaneyakasya | vājasaneyakayoḥ | vājasaneyakānām |
Locative | vājasaneyake | vājasaneyakayoḥ | vājasaneyakeṣu |