Declension table of ?vājasana

Deva

NeuterSingularDualPlural
Nominativevājasanam vājasane vājasanāni
Vocativevājasana vājasane vājasanāni
Accusativevājasanam vājasane vājasanāni
Instrumentalvājasanena vājasanābhyām vājasanaiḥ
Dativevājasanāya vājasanābhyām vājasanebhyaḥ
Ablativevājasanāt vājasanābhyām vājasanebhyaḥ
Genitivevājasanasya vājasanayoḥ vājasanānām
Locativevājasane vājasanayoḥ vājasaneṣu

Compound vājasana -

Adverb -vājasanam -vājasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria