Declension table of vājasana

Deva

MasculineSingularDualPlural
Nominativevājasanaḥ vājasanau vājasanāḥ
Vocativevājasana vājasanau vājasanāḥ
Accusativevājasanam vājasanau vājasanān
Instrumentalvājasanena vājasanābhyām vājasanaiḥ
Dativevājasanāya vājasanābhyām vājasanebhyaḥ
Ablativevājasanāt vājasanābhyām vājasanebhyaḥ
Genitivevājasanasya vājasanayoḥ vājasanānām
Locativevājasane vājasanayoḥ vājasaneṣu

Compound vājasana -

Adverb -vājasanam -vājasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria