Declension table of ?vājasannyasta

Deva

NeuterSingularDualPlural
Nominativevājasannyastam vājasannyaste vājasannyastāni
Vocativevājasannyasta vājasannyaste vājasannyastāni
Accusativevājasannyastam vājasannyaste vājasannyastāni
Instrumentalvājasannyastena vājasannyastābhyām vājasannyastaiḥ
Dativevājasannyastāya vājasannyastābhyām vājasannyastebhyaḥ
Ablativevājasannyastāt vājasannyastābhyām vājasannyastebhyaḥ
Genitivevājasannyastasya vājasannyastayoḥ vājasannyastānām
Locativevājasannyaste vājasannyastayoḥ vājasannyasteṣu

Compound vājasannyasta -

Adverb -vājasannyastam -vājasannyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria