Declension table of ?vājasannyasta

Deva

MasculineSingularDualPlural
Nominativevājasannyastaḥ vājasannyastau vājasannyastāḥ
Vocativevājasannyasta vājasannyastau vājasannyastāḥ
Accusativevājasannyastam vājasannyastau vājasannyastān
Instrumentalvājasannyastena vājasannyastābhyām vājasannyastaiḥ vājasannyastebhiḥ
Dativevājasannyastāya vājasannyastābhyām vājasannyastebhyaḥ
Ablativevājasannyastāt vājasannyastābhyām vājasannyastebhyaḥ
Genitivevājasannyastasya vājasannyastayoḥ vājasannyastānām
Locativevājasannyaste vājasannyastayoḥ vājasannyasteṣu

Compound vājasannyasta -

Adverb -vājasannyastam -vājasannyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria