Declension table of ?vājaratnāyana

Deva

MasculineSingularDualPlural
Nominativevājaratnāyanaḥ vājaratnāyanau vājaratnāyanāḥ
Vocativevājaratnāyana vājaratnāyanau vājaratnāyanāḥ
Accusativevājaratnāyanam vājaratnāyanau vājaratnāyanān
Instrumentalvājaratnāyanena vājaratnāyanābhyām vājaratnāyanaiḥ vājaratnāyanebhiḥ
Dativevājaratnāyanāya vājaratnāyanābhyām vājaratnāyanebhyaḥ
Ablativevājaratnāyanāt vājaratnāyanābhyām vājaratnāyanebhyaḥ
Genitivevājaratnāyanasya vājaratnāyanayoḥ vājaratnāyanānām
Locativevājaratnāyane vājaratnāyanayoḥ vājaratnāyaneṣu

Compound vājaratnāyana -

Adverb -vājaratnāyanam -vājaratnāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria