Declension table of vājapyāyana

Deva

MasculineSingularDualPlural
Nominativevājapyāyanaḥ vājapyāyanau vājapyāyanāḥ
Vocativevājapyāyana vājapyāyanau vājapyāyanāḥ
Accusativevājapyāyanam vājapyāyanau vājapyāyanān
Instrumentalvājapyāyanena vājapyāyanābhyām vājapyāyanaiḥ vājapyāyanebhiḥ
Dativevājapyāyanāya vājapyāyanābhyām vājapyāyanebhyaḥ
Ablativevājapyāyanāt vājapyāyanābhyām vājapyāyanebhyaḥ
Genitivevājapyāyanasya vājapyāyanayoḥ vājapyāyanānām
Locativevājapyāyane vājapyāyanayoḥ vājapyāyaneṣu

Compound vājapyāyana -

Adverb -vājapyāyanam -vājapyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria