Declension table of ?vājapya

Deva

MasculineSingularDualPlural
Nominativevājapyaḥ vājapyau vājapyāḥ
Vocativevājapya vājapyau vājapyāḥ
Accusativevājapyam vājapyau vājapyān
Instrumentalvājapyena vājapyābhyām vājapyaiḥ vājapyebhiḥ
Dativevājapyāya vājapyābhyām vājapyebhyaḥ
Ablativevājapyāt vājapyābhyām vājapyebhyaḥ
Genitivevājapyasya vājapyayoḥ vājapyānām
Locativevājapye vājapyayoḥ vājapyeṣu

Compound vājapya -

Adverb -vājapyam -vājapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria