Declension table of ?vājaprasavya

Deva

NeuterSingularDualPlural
Nominativevājaprasavyam vājaprasavye vājaprasavyāni
Vocativevājaprasavya vājaprasavye vājaprasavyāni
Accusativevājaprasavyam vājaprasavye vājaprasavyāni
Instrumentalvājaprasavyena vājaprasavyābhyām vājaprasavyaiḥ
Dativevājaprasavyāya vājaprasavyābhyām vājaprasavyebhyaḥ
Ablativevājaprasavyāt vājaprasavyābhyām vājaprasavyebhyaḥ
Genitivevājaprasavyasya vājaprasavyayoḥ vājaprasavyānām
Locativevājaprasavye vājaprasavyayoḥ vājaprasavyeṣu

Compound vājaprasavya -

Adverb -vājaprasavyam -vājaprasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria