Declension table of vājaprasavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājaprasavyam | vājaprasavye | vājaprasavyāni |
Vocative | vājaprasavya | vājaprasavye | vājaprasavyāni |
Accusative | vājaprasavyam | vājaprasavye | vājaprasavyāni |
Instrumental | vājaprasavyena | vājaprasavyābhyām | vājaprasavyaiḥ |
Dative | vājaprasavyāya | vājaprasavyābhyām | vājaprasavyebhyaḥ |
Ablative | vājaprasavyāt | vājaprasavyābhyām | vājaprasavyebhyaḥ |
Genitive | vājaprasavyasya | vājaprasavyayoḥ | vājaprasavyānām |
Locative | vājaprasavye | vājaprasavyayoḥ | vājaprasavyeṣu |