Declension table of vājaprasavīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājaprasavīyā | vājaprasavīye | vājaprasavīyāḥ |
Vocative | vājaprasavīye | vājaprasavīye | vājaprasavīyāḥ |
Accusative | vājaprasavīyām | vājaprasavīye | vājaprasavīyāḥ |
Instrumental | vājaprasavīyayā | vājaprasavīyābhyām | vājaprasavīyābhiḥ |
Dative | vājaprasavīyāyai | vājaprasavīyābhyām | vājaprasavīyābhyaḥ |
Ablative | vājaprasavīyāyāḥ | vājaprasavīyābhyām | vājaprasavīyābhyaḥ |
Genitive | vājaprasavīyāyāḥ | vājaprasavīyayoḥ | vājaprasavīyānām |
Locative | vājaprasavīyāyām | vājaprasavīyayoḥ | vājaprasavīyāsu |