Declension table of ?vājaprasavīya

Deva

NeuterSingularDualPlural
Nominativevājaprasavīyam vājaprasavīye vājaprasavīyāni
Vocativevājaprasavīya vājaprasavīye vājaprasavīyāni
Accusativevājaprasavīyam vājaprasavīye vājaprasavīyāni
Instrumentalvājaprasavīyena vājaprasavīyābhyām vājaprasavīyaiḥ
Dativevājaprasavīyāya vājaprasavīyābhyām vājaprasavīyebhyaḥ
Ablativevājaprasavīyāt vājaprasavīyābhyām vājaprasavīyebhyaḥ
Genitivevājaprasavīyasya vājaprasavīyayoḥ vājaprasavīyānām
Locativevājaprasavīye vājaprasavīyayoḥ vājaprasavīyeṣu

Compound vājaprasavīya -

Adverb -vājaprasavīyam -vājaprasavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria