Declension table of ?vājaprasavīya

Deva

MasculineSingularDualPlural
Nominativevājaprasavīyaḥ vājaprasavīyau vājaprasavīyāḥ
Vocativevājaprasavīya vājaprasavīyau vājaprasavīyāḥ
Accusativevājaprasavīyam vājaprasavīyau vājaprasavīyān
Instrumentalvājaprasavīyena vājaprasavīyābhyām vājaprasavīyaiḥ vājaprasavīyebhiḥ
Dativevājaprasavīyāya vājaprasavīyābhyām vājaprasavīyebhyaḥ
Ablativevājaprasavīyāt vājaprasavīyābhyām vājaprasavīyebhyaḥ
Genitivevājaprasavīyasya vājaprasavīyayoḥ vājaprasavīyānām
Locativevājaprasavīye vājaprasavīyayoḥ vājaprasavīyeṣu

Compound vājaprasavīya -

Adverb -vājaprasavīyam -vājaprasavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria