Declension table of vājaprasavīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājaprasavīyaḥ | vājaprasavīyau | vājaprasavīyāḥ |
Vocative | vājaprasavīya | vājaprasavīyau | vājaprasavīyāḥ |
Accusative | vājaprasavīyam | vājaprasavīyau | vājaprasavīyān |
Instrumental | vājaprasavīyena | vājaprasavīyābhyām | vājaprasavīyaiḥ |
Dative | vājaprasavīyāya | vājaprasavīyābhyām | vājaprasavīyebhyaḥ |
Ablative | vājaprasavīyāt | vājaprasavīyābhyām | vājaprasavīyebhyaḥ |
Genitive | vājaprasavīyasya | vājaprasavīyayoḥ | vājaprasavīyānām |
Locative | vājaprasavīye | vājaprasavīyayoḥ | vājaprasavīyeṣu |