Declension table of vājapeyin

Deva

NeuterSingularDualPlural
Nominativevājapeyi vājapeyinī vājapeyīni
Vocativevājapeyin vājapeyi vājapeyinī vājapeyīni
Accusativevājapeyi vājapeyinī vājapeyīni
Instrumentalvājapeyinā vājapeyibhyām vājapeyibhiḥ
Dativevājapeyine vājapeyibhyām vājapeyibhyaḥ
Ablativevājapeyinaḥ vājapeyibhyām vājapeyibhyaḥ
Genitivevājapeyinaḥ vājapeyinoḥ vājapeyinām
Locativevājapeyini vājapeyinoḥ vājapeyiṣu

Compound vājapeyi -

Adverb -vājapeyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria