Declension table of ?vājapeyika

Deva

NeuterSingularDualPlural
Nominativevājapeyikam vājapeyike vājapeyikāni
Vocativevājapeyika vājapeyike vājapeyikāni
Accusativevājapeyikam vājapeyike vājapeyikāni
Instrumentalvājapeyikena vājapeyikābhyām vājapeyikaiḥ
Dativevājapeyikāya vājapeyikābhyām vājapeyikebhyaḥ
Ablativevājapeyikāt vājapeyikābhyām vājapeyikebhyaḥ
Genitivevājapeyikasya vājapeyikayoḥ vājapeyikānām
Locativevājapeyike vājapeyikayoḥ vājapeyikeṣu

Compound vājapeyika -

Adverb -vājapeyikam -vājapeyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria