Declension table of ?vājapeyayājin

Deva

MasculineSingularDualPlural
Nominativevājapeyayājī vājapeyayājinau vājapeyayājinaḥ
Vocativevājapeyayājin vājapeyayājinau vājapeyayājinaḥ
Accusativevājapeyayājinam vājapeyayājinau vājapeyayājinaḥ
Instrumentalvājapeyayājinā vājapeyayājibhyām vājapeyayājibhiḥ
Dativevājapeyayājine vājapeyayājibhyām vājapeyayājibhyaḥ
Ablativevājapeyayājinaḥ vājapeyayājibhyām vājapeyayājibhyaḥ
Genitivevājapeyayājinaḥ vājapeyayājinoḥ vājapeyayājinām
Locativevājapeyayājini vājapeyayājinoḥ vājapeyayājiṣu

Compound vājapeyayāji -

Adverb -vājapeyayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria