Declension table of vājapeyaudgātraprayoga

Deva

MasculineSingularDualPlural
Nominativevājapeyaudgātraprayogaḥ vājapeyaudgātraprayogau vājapeyaudgātraprayogāḥ
Vocativevājapeyaudgātraprayoga vājapeyaudgātraprayogau vājapeyaudgātraprayogāḥ
Accusativevājapeyaudgātraprayogam vājapeyaudgātraprayogau vājapeyaudgātraprayogān
Instrumentalvājapeyaudgātraprayogeṇa vājapeyaudgātraprayogābhyām vājapeyaudgātraprayogaiḥ
Dativevājapeyaudgātraprayogāya vājapeyaudgātraprayogābhyām vājapeyaudgātraprayogebhyaḥ
Ablativevājapeyaudgātraprayogāt vājapeyaudgātraprayogābhyām vājapeyaudgātraprayogebhyaḥ
Genitivevājapeyaudgātraprayogasya vājapeyaudgātraprayogayoḥ vājapeyaudgātraprayogāṇām
Locativevājapeyaudgātraprayoge vājapeyaudgātraprayogayoḥ vājapeyaudgātraprayogeṣu

Compound vājapeyaudgātraprayoga -

Adverb -vājapeyaudgātraprayogam -vājapeyaudgātraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria