Declension table of vājapeyasāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājapeyasāma | vājapeyasāmnī | vājapeyasāmāni |
Vocative | vājapeyasāman vājapeyasāma | vājapeyasāmnī | vājapeyasāmāni |
Accusative | vājapeyasāma | vājapeyasāmnī | vājapeyasāmāni |
Instrumental | vājapeyasāmnā | vājapeyasāmabhyām | vājapeyasāmabhiḥ |
Dative | vājapeyasāmne | vājapeyasāmabhyām | vājapeyasāmabhyaḥ |
Ablative | vājapeyasāmnaḥ | vājapeyasāmabhyām | vājapeyasāmabhyaḥ |
Genitive | vājapeyasāmnaḥ | vājapeyasāmnoḥ | vājapeyasāmnām |
Locative | vājapeyasāmni vājapeyasāmani | vājapeyasāmnoḥ | vājapeyasāmasu |