Declension table of ?vājapeyakā

Deva

FeminineSingularDualPlural
Nominativevājapeyakā vājapeyake vājapeyakāḥ
Vocativevājapeyake vājapeyake vājapeyakāḥ
Accusativevājapeyakām vājapeyake vājapeyakāḥ
Instrumentalvājapeyakayā vājapeyakābhyām vājapeyakābhiḥ
Dativevājapeyakāyai vājapeyakābhyām vājapeyakābhyaḥ
Ablativevājapeyakāyāḥ vājapeyakābhyām vājapeyakābhyaḥ
Genitivevājapeyakāyāḥ vājapeyakayoḥ vājapeyakānām
Locativevājapeyakāyām vājapeyakayoḥ vājapeyakāsu

Adverb -vājapeyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria