Declension table of vājapeyakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājapeyakā | vājapeyake | vājapeyakāḥ |
Vocative | vājapeyake | vājapeyake | vājapeyakāḥ |
Accusative | vājapeyakām | vājapeyake | vājapeyakāḥ |
Instrumental | vājapeyakayā | vājapeyakābhyām | vājapeyakābhiḥ |
Dative | vājapeyakāyai | vājapeyakābhyām | vājapeyakābhyaḥ |
Ablative | vājapeyakāyāḥ | vājapeyakābhyām | vājapeyakābhyaḥ |
Genitive | vājapeyakāyāḥ | vājapeyakayoḥ | vājapeyakānām |
Locative | vājapeyakāyām | vājapeyakayoḥ | vājapeyakāsu |