Declension table of ?vājapeyaka

Deva

NeuterSingularDualPlural
Nominativevājapeyakam vājapeyake vājapeyakāni
Vocativevājapeyaka vājapeyake vājapeyakāni
Accusativevājapeyakam vājapeyake vājapeyakāni
Instrumentalvājapeyakena vājapeyakābhyām vājapeyakaiḥ
Dativevājapeyakāya vājapeyakābhyām vājapeyakebhyaḥ
Ablativevājapeyakāt vājapeyakābhyām vājapeyakebhyaḥ
Genitivevājapeyakasya vājapeyakayoḥ vājapeyakānām
Locativevājapeyake vājapeyakayoḥ vājapeyakeṣu

Compound vājapeyaka -

Adverb -vājapeyakam -vājapeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria