Declension table of vājapeya

Deva

NeuterSingularDualPlural
Nominativevājapeyam vājapeye vājapeyāni
Vocativevājapeya vājapeye vājapeyāni
Accusativevājapeyam vājapeye vājapeyāni
Instrumentalvājapeyena vājapeyābhyām vājapeyaiḥ
Dativevājapeyāya vājapeyābhyām vājapeyebhyaḥ
Ablativevājapeyāt vājapeyābhyām vājapeyebhyaḥ
Genitivevājapeyasya vājapeyayoḥ vājapeyānām
Locativevājapeye vājapeyayoḥ vājapeyeṣu

Compound vājapeya -

Adverb -vājapeyam -vājapeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria