Declension table of vājapeya

Deva

MasculineSingularDualPlural
Nominativevājapeyaḥ vājapeyau vājapeyāḥ
Vocativevājapeya vājapeyau vājapeyāḥ
Accusativevājapeyam vājapeyau vājapeyān
Instrumentalvājapeyena vājapeyābhyām vājapeyaiḥ vājapeyebhiḥ
Dativevājapeyāya vājapeyābhyām vājapeyebhyaḥ
Ablativevājapeyāt vājapeyābhyām vājapeyebhyaḥ
Genitivevājapeyasya vājapeyayoḥ vājapeyānām
Locativevājapeye vājapeyayoḥ vājapeyeṣu

Compound vājapeya -

Adverb -vājapeyam -vājapeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria