Declension table of ?vājapastyā

Deva

FeminineSingularDualPlural
Nominativevājapastyā vājapastye vājapastyāḥ
Vocativevājapastye vājapastye vājapastyāḥ
Accusativevājapastyām vājapastye vājapastyāḥ
Instrumentalvājapastyayā vājapastyābhyām vājapastyābhiḥ
Dativevājapastyāyai vājapastyābhyām vājapastyābhyaḥ
Ablativevājapastyāyāḥ vājapastyābhyām vājapastyābhyaḥ
Genitivevājapastyāyāḥ vājapastyayoḥ vājapastyānām
Locativevājapastyāyām vājapastyayoḥ vājapastyāsu

Adverb -vājapastyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria