Declension table of ?vājambharā

Deva

FeminineSingularDualPlural
Nominativevājambharā vājambhare vājambharāḥ
Vocativevājambhare vājambhare vājambharāḥ
Accusativevājambharām vājambhare vājambharāḥ
Instrumentalvājambharayā vājambharābhyām vājambharābhiḥ
Dativevājambharāyai vājambharābhyām vājambharābhyaḥ
Ablativevājambharāyāḥ vājambharābhyām vājambharābhyaḥ
Genitivevājambharāyāḥ vājambharayoḥ vājambharāṇām
Locativevājambharāyām vājambharayoḥ vājambharāsu

Adverb -vājambharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria