Declension table of ?vājambhara

Deva

NeuterSingularDualPlural
Nominativevājambharam vājambhare vājambharāṇi
Vocativevājambhara vājambhare vājambharāṇi
Accusativevājambharam vājambhare vājambharāṇi
Instrumentalvājambhareṇa vājambharābhyām vājambharaiḥ
Dativevājambharāya vājambharābhyām vājambharebhyaḥ
Ablativevājambharāt vājambharābhyām vājambharebhyaḥ
Genitivevājambharasya vājambharayoḥ vājambharāṇām
Locativevājambhare vājambharayoḥ vājambhareṣu

Compound vājambhara -

Adverb -vājambharam -vājambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria