Declension table of vājambhara

Deva

MasculineSingularDualPlural
Nominativevājambharaḥ vājambharau vājambharāḥ
Vocativevājambhara vājambharau vājambharāḥ
Accusativevājambharam vājambharau vājambharān
Instrumentalvājambhareṇa vājambharābhyām vājambharaiḥ
Dativevājambharāya vājambharābhyām vājambharebhyaḥ
Ablativevājambharāt vājambharābhyām vājambharebhyaḥ
Genitivevājambharasya vājambharayoḥ vājambharāṇām
Locativevājambhare vājambharayoḥ vājambhareṣu

Compound vājambhara -

Adverb -vājambharam -vājambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria