Declension table of vājakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājakarma | vājakarmaṇī | vājakarmāṇi |
Vocative | vājakarman vājakarma | vājakarmaṇī | vājakarmāṇi |
Accusative | vājakarma | vājakarmaṇī | vājakarmāṇi |
Instrumental | vājakarmaṇā | vājakarmabhyām | vājakarmabhiḥ |
Dative | vājakarmaṇe | vājakarmabhyām | vājakarmabhyaḥ |
Ablative | vājakarmaṇaḥ | vājakarmabhyām | vājakarmabhyaḥ |
Genitive | vājakarmaṇaḥ | vājakarmaṇoḥ | vājakarmaṇām |
Locative | vājakarmaṇi | vājakarmaṇoḥ | vājakarmasu |