Declension table of vājajitiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājajitiḥ | vājajitī | vājajitayaḥ |
Vocative | vājajite | vājajitī | vājajitayaḥ |
Accusative | vājajitim | vājajitī | vājajitīḥ |
Instrumental | vājajityā | vājajitibhyām | vājajitibhiḥ |
Dative | vājajityai vājajitaye | vājajitibhyām | vājajitibhyaḥ |
Ablative | vājajityāḥ vājajiteḥ | vājajitibhyām | vājajitibhyaḥ |
Genitive | vājajityāḥ vājajiteḥ | vājajityoḥ | vājajitīnām |
Locative | vājajityām vājajitau | vājajityoḥ | vājajitiṣu |