Declension table of ?vājajit

Deva

MasculineSingularDualPlural
Nominativevājajit vājajitau vājajitaḥ
Vocativevājajit vājajitau vājajitaḥ
Accusativevājajitam vājajitau vājajitaḥ
Instrumentalvājajitā vājajidbhyām vājajidbhiḥ
Dativevājajite vājajidbhyām vājajidbhyaḥ
Ablativevājajitaḥ vājajidbhyām vājajidbhyaḥ
Genitivevājajitaḥ vājajitoḥ vājajitām
Locativevājajiti vājajitoḥ vājajitsu

Compound vājajit -

Adverb -vājajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria