Declension table of ?vājajaṭhara

Deva

MasculineSingularDualPlural
Nominativevājajaṭharaḥ vājajaṭharau vājajaṭharāḥ
Vocativevājajaṭhara vājajaṭharau vājajaṭharāḥ
Accusativevājajaṭharam vājajaṭharau vājajaṭharān
Instrumentalvājajaṭhareṇa vājajaṭharābhyām vājajaṭharaiḥ vājajaṭharebhiḥ
Dativevājajaṭharāya vājajaṭharābhyām vājajaṭharebhyaḥ
Ablativevājajaṭharāt vājajaṭharābhyām vājajaṭharebhyaḥ
Genitivevājajaṭharasya vājajaṭharayoḥ vājajaṭharāṇām
Locativevājajaṭhare vājajaṭharayoḥ vājajaṭhareṣu

Compound vājajaṭhara -

Adverb -vājajaṭharam -vājajaṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria