Declension table of ?vājagandhyā

Deva

FeminineSingularDualPlural
Nominativevājagandhyā vājagandhye vājagandhyāḥ
Vocativevājagandhye vājagandhye vājagandhyāḥ
Accusativevājagandhyām vājagandhye vājagandhyāḥ
Instrumentalvājagandhyayā vājagandhyābhyām vājagandhyābhiḥ
Dativevājagandhyāyai vājagandhyābhyām vājagandhyābhyaḥ
Ablativevājagandhyāyāḥ vājagandhyābhyām vājagandhyābhyaḥ
Genitivevājagandhyāyāḥ vājagandhyayoḥ vājagandhyānām
Locativevājagandhyāyām vājagandhyayoḥ vājagandhyāsu

Adverb -vājagandhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria