Declension table of vājagandhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājagandhyā | vājagandhye | vājagandhyāḥ |
Vocative | vājagandhye | vājagandhye | vājagandhyāḥ |
Accusative | vājagandhyām | vājagandhye | vājagandhyāḥ |
Instrumental | vājagandhyayā | vājagandhyābhyām | vājagandhyābhiḥ |
Dative | vājagandhyāyai | vājagandhyābhyām | vājagandhyābhyaḥ |
Ablative | vājagandhyāyāḥ | vājagandhyābhyām | vājagandhyābhyaḥ |
Genitive | vājagandhyāyāḥ | vājagandhyayoḥ | vājagandhyānām |
Locative | vājagandhyāyām | vājagandhyayoḥ | vājagandhyāsu |