Declension table of ?vājagandhya

Deva

NeuterSingularDualPlural
Nominativevājagandhyam vājagandhye vājagandhyāni
Vocativevājagandhya vājagandhye vājagandhyāni
Accusativevājagandhyam vājagandhye vājagandhyāni
Instrumentalvājagandhyena vājagandhyābhyām vājagandhyaiḥ
Dativevājagandhyāya vājagandhyābhyām vājagandhyebhyaḥ
Ablativevājagandhyāt vājagandhyābhyām vājagandhyebhyaḥ
Genitivevājagandhyasya vājagandhyayoḥ vājagandhyānām
Locativevājagandhye vājagandhyayoḥ vājagandhyeṣu

Compound vājagandhya -

Adverb -vājagandhyam -vājagandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria