Declension table of ?vājadraviṇasā

Deva

FeminineSingularDualPlural
Nominativevājadraviṇasā vājadraviṇase vājadraviṇasāḥ
Vocativevājadraviṇase vājadraviṇase vājadraviṇasāḥ
Accusativevājadraviṇasām vājadraviṇase vājadraviṇasāḥ
Instrumentalvājadraviṇasayā vājadraviṇasābhyām vājadraviṇasābhiḥ
Dativevājadraviṇasāyai vājadraviṇasābhyām vājadraviṇasābhyaḥ
Ablativevājadraviṇasāyāḥ vājadraviṇasābhyām vājadraviṇasābhyaḥ
Genitivevājadraviṇasāyāḥ vājadraviṇasayoḥ vājadraviṇasānām
Locativevājadraviṇasāyām vājadraviṇasayoḥ vājadraviṇasāsu

Adverb -vājadraviṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria