Declension table of vājadāvarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājadāvarī | vājadāvaryau | vājadāvaryaḥ |
Vocative | vājadāvari | vājadāvaryau | vājadāvaryaḥ |
Accusative | vājadāvarīm | vājadāvaryau | vājadāvarīḥ |
Instrumental | vājadāvaryā | vājadāvarībhyām | vājadāvarībhiḥ |
Dative | vājadāvaryai | vājadāvarībhyām | vājadāvarībhyaḥ |
Ablative | vājadāvaryāḥ | vājadāvarībhyām | vājadāvarībhyaḥ |
Genitive | vājadāvaryāḥ | vājadāvaryoḥ | vājadāvarīṇām |
Locative | vājadāvaryām | vājadāvaryoḥ | vājadāvarīṣu |