Declension table of ?vājadāvan

Deva

MasculineSingularDualPlural
Nominativevājadāvā vājadāvānau vājadāvānaḥ
Vocativevājadāvan vājadāvānau vājadāvānaḥ
Accusativevājadāvānam vājadāvānau vājadāvnaḥ
Instrumentalvājadāvnā vājadāvabhyām vājadāvabhiḥ
Dativevājadāvne vājadāvabhyām vājadāvabhyaḥ
Ablativevājadāvnaḥ vājadāvabhyām vājadāvabhyaḥ
Genitivevājadāvnaḥ vājadāvnoḥ vājadāvnām
Locativevājadāvni vājadāvani vājadāvnoḥ vājadāvasu

Compound vājadāva -

Adverb -vājadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria