Declension table of ?vājadā

Deva

MasculineSingularDualPlural
Nominativevājadāḥ vājadau vājadāḥ
Vocativevājadāḥ vājadau vājadāḥ
Accusativevājadām vājadau vājadāḥ vājadaḥ
Instrumentalvājadā vājadābhyām vājadābhiḥ
Dativevājade vājadābhyām vājadābhyaḥ
Ablativevājadaḥ vājadābhyām vājadābhyaḥ
Genitivevājadaḥ vājadoḥ vājadām vājadanām
Locativevājadi vājadoḥ vājadāsu

Compound vājadā -

Adverb -vājadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria