Declension table of vājadāDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājadāḥ | vājadau | vājadāḥ |
Vocative | vājadāḥ | vājadau | vājadāḥ |
Accusative | vājadām | vājadau | vājadāḥ vājadaḥ |
Instrumental | vājadā | vājadābhyām | vājadābhiḥ |
Dative | vājade | vājadābhyām | vājadābhyaḥ |
Ablative | vājadaḥ | vājadābhyām | vājadābhyaḥ |
Genitive | vājadaḥ | vājadoḥ | vājadām vājadanām |
Locative | vājadi | vājadoḥ | vājadāsu |