Declension table of ?vājacandra

Deva

MasculineSingularDualPlural
Nominativevājacandraḥ vājacandrau vājacandrāḥ
Vocativevājacandra vājacandrau vājacandrāḥ
Accusativevājacandram vājacandrau vājacandrān
Instrumentalvājacandreṇa vājacandrābhyām vājacandraiḥ vājacandrebhiḥ
Dativevājacandrāya vājacandrābhyām vājacandrebhyaḥ
Ablativevājacandrāt vājacandrābhyām vājacandrebhyaḥ
Genitivevājacandrasya vājacandrayoḥ vājacandrāṇām
Locativevājacandre vājacandrayoḥ vājacandreṣu

Compound vājacandra -

Adverb -vājacandram -vājacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria