Declension table of ?vājabhojin

Deva

MasculineSingularDualPlural
Nominativevājabhojī vājabhojinau vājabhojinaḥ
Vocativevājabhojin vājabhojinau vājabhojinaḥ
Accusativevājabhojinam vājabhojinau vājabhojinaḥ
Instrumentalvājabhojinā vājabhojibhyām vājabhojibhiḥ
Dativevājabhojine vājabhojibhyām vājabhojibhyaḥ
Ablativevājabhojinaḥ vājabhojibhyām vājabhojibhyaḥ
Genitivevājabhojinaḥ vājabhojinoḥ vājabhojinām
Locativevājabhojini vājabhojinoḥ vājabhojiṣu

Compound vājabhoji -

Adverb -vājabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria