Declension table of vājabhojinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vājabhojī | vājabhojinau | vājabhojinaḥ |
Vocative | vājabhojin | vājabhojinau | vājabhojinaḥ |
Accusative | vājabhojinam | vājabhojinau | vājabhojinaḥ |
Instrumental | vājabhojinā | vājabhojibhyām | vājabhojibhiḥ |
Dative | vājabhojine | vājabhojibhyām | vājabhojibhyaḥ |
Ablative | vājabhojinaḥ | vājabhojibhyām | vājabhojibhyaḥ |
Genitive | vājabhojinaḥ | vājabhojinoḥ | vājabhojinām |
Locative | vājabhojini | vājabhojinoḥ | vājabhojiṣu |