Declension table of ?vājabharman

Deva

MasculineSingularDualPlural
Nominativevājabharmā vājabharmāṇau vājabharmāṇaḥ
Vocativevājabharman vājabharmāṇau vājabharmāṇaḥ
Accusativevājabharmāṇam vājabharmāṇau vājabharmaṇaḥ
Instrumentalvājabharmaṇā vājabharmabhyām vājabharmabhiḥ
Dativevājabharmaṇe vājabharmabhyām vājabharmabhyaḥ
Ablativevājabharmaṇaḥ vājabharmabhyām vājabharmabhyaḥ
Genitivevājabharmaṇaḥ vājabharmaṇoḥ vājabharmaṇām
Locativevājabharmaṇi vājabharmaṇoḥ vājabharmasu

Compound vājabharma -

Adverb -vājabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria