Declension table of ?vājabandhu

Deva

MasculineSingularDualPlural
Nominativevājabandhuḥ vājabandhū vājabandhavaḥ
Vocativevājabandho vājabandhū vājabandhavaḥ
Accusativevājabandhum vājabandhū vājabandhūn
Instrumentalvājabandhunā vājabandhubhyām vājabandhubhiḥ
Dativevājabandhave vājabandhubhyām vājabandhubhyaḥ
Ablativevājabandhoḥ vājabandhubhyām vājabandhubhyaḥ
Genitivevājabandhoḥ vājabandhvoḥ vājabandhūnām
Locativevājabandhau vājabandhvoḥ vājabandhuṣu

Compound vājabandhu -

Adverb -vājabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria