Declension table of vāja

Deva

NeuterSingularDualPlural
Nominativevājam vāje vājāni
Vocativevāja vāje vājāni
Accusativevājam vāje vājāni
Instrumentalvājena vājābhyām vājaiḥ
Dativevājāya vājābhyām vājebhyaḥ
Ablativevājāt vājābhyām vājebhyaḥ
Genitivevājasya vājayoḥ vājānām
Locativevāje vājayoḥ vājeṣu

Compound vāja -

Adverb -vājam -vājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria