Declension table of vāja

Deva

MasculineSingularDualPlural
Nominativevājaḥ vājau vājāḥ
Vocativevāja vājau vājāḥ
Accusativevājam vājau vājān
Instrumentalvājena vājābhyām vājaiḥ vājebhiḥ
Dativevājāya vājābhyām vājebhyaḥ
Ablativevājāt vājābhyām vājebhyaḥ
Genitivevājasya vājayoḥ vājānām
Locativevāje vājayoḥ vājeṣu

Compound vāja -

Adverb -vājam -vājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria