Declension table of ?vāhyatva

Deva

NeuterSingularDualPlural
Nominativevāhyatvam vāhyatve vāhyatvāni
Vocativevāhyatva vāhyatve vāhyatvāni
Accusativevāhyatvam vāhyatve vāhyatvāni
Instrumentalvāhyatvena vāhyatvābhyām vāhyatvaiḥ
Dativevāhyatvāya vāhyatvābhyām vāhyatvebhyaḥ
Ablativevāhyatvāt vāhyatvābhyām vāhyatvebhyaḥ
Genitivevāhyatvasya vāhyatvayoḥ vāhyatvānām
Locativevāhyatve vāhyatvayoḥ vāhyatveṣu

Compound vāhyatva -

Adverb -vāhyatvam -vāhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria