Declension table of ?vāhyaskāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāhyaskāyanaḥ | vāhyaskāyanau | vāhyaskāyanāḥ |
Vocative | vāhyaskāyana | vāhyaskāyanau | vāhyaskāyanāḥ |
Accusative | vāhyaskāyanam | vāhyaskāyanau | vāhyaskāyanān |
Instrumental | vāhyaskāyanena | vāhyaskāyanābhyām | vāhyaskāyanaiḥ |
Dative | vāhyaskāyanāya | vāhyaskāyanābhyām | vāhyaskāyanebhyaḥ |
Ablative | vāhyaskāyanāt | vāhyaskāyanābhyām | vāhyaskāyanebhyaḥ |
Genitive | vāhyaskāyanasya | vāhyaskāyanayoḥ | vāhyaskāyanānām |
Locative | vāhyaskāyane | vāhyaskāyanayoḥ | vāhyaskāyaneṣu |