Declension table of ?vāhyaska

Deva

MasculineSingularDualPlural
Nominativevāhyaskaḥ vāhyaskau vāhyaskāḥ
Vocativevāhyaska vāhyaskau vāhyaskāḥ
Accusativevāhyaskam vāhyaskau vāhyaskān
Instrumentalvāhyaskena vāhyaskābhyām vāhyaskaiḥ
Dativevāhyaskāya vāhyaskābhyām vāhyaskebhyaḥ
Ablativevāhyaskāt vāhyaskābhyām vāhyaskebhyaḥ
Genitivevāhyaskasya vāhyaskayoḥ vāhyaskānām
Locativevāhyaske vāhyaskayoḥ vāhyaskeṣu

Compound vāhyaska -

Adverb -vāhyaskam -vāhyaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria