Declension table of ?vāhyakāyani

Deva

MasculineSingularDualPlural
Nominativevāhyakāyaniḥ vāhyakāyanī vāhyakāyanayaḥ
Vocativevāhyakāyane vāhyakāyanī vāhyakāyanayaḥ
Accusativevāhyakāyanim vāhyakāyanī vāhyakāyanīn
Instrumentalvāhyakāyaninā vāhyakāyanibhyām vāhyakāyanibhiḥ
Dativevāhyakāyanaye vāhyakāyanibhyām vāhyakāyanibhyaḥ
Ablativevāhyakāyaneḥ vāhyakāyanibhyām vāhyakāyanibhyaḥ
Genitivevāhyakāyaneḥ vāhyakāyanyoḥ vāhyakāyanīnām
Locativevāhyakāyanau vāhyakāyanyoḥ vāhyakāyaniṣu

Compound vāhyakāyani -

Adverb -vāhyakāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria