Declension table of ?vāhyaka

Deva

NeuterSingularDualPlural
Nominativevāhyakam vāhyake vāhyakāni
Vocativevāhyaka vāhyake vāhyakāni
Accusativevāhyakam vāhyake vāhyakāni
Instrumentalvāhyakena vāhyakābhyām vāhyakaiḥ
Dativevāhyakāya vāhyakābhyām vāhyakebhyaḥ
Ablativevāhyakāt vāhyakābhyām vāhyakebhyaḥ
Genitivevāhyakasya vāhyakayoḥ vāhyakānām
Locativevāhyake vāhyakayoḥ vāhyakeṣu

Compound vāhyaka -

Adverb -vāhyakam -vāhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria