Declension table of ?vāhyāyani

Deva

MasculineSingularDualPlural
Nominativevāhyāyaniḥ vāhyāyanī vāhyāyanayaḥ
Vocativevāhyāyane vāhyāyanī vāhyāyanayaḥ
Accusativevāhyāyanim vāhyāyanī vāhyāyanīn
Instrumentalvāhyāyaninā vāhyāyanibhyām vāhyāyanibhiḥ
Dativevāhyāyanaye vāhyāyanibhyām vāhyāyanibhyaḥ
Ablativevāhyāyaneḥ vāhyāyanibhyām vāhyāyanibhyaḥ
Genitivevāhyāyaneḥ vāhyāyanyoḥ vāhyāyanīnām
Locativevāhyāyanau vāhyāyanyoḥ vāhyāyaniṣu

Compound vāhyāyani -

Adverb -vāhyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria