Declension table of vāhya

Deva

MasculineSingularDualPlural
Nominativevāhyaḥ vāhyau vāhyāḥ
Vocativevāhya vāhyau vāhyāḥ
Accusativevāhyam vāhyau vāhyān
Instrumentalvāhyena vāhyābhyām vāhyaiḥ vāhyebhiḥ
Dativevāhyāya vāhyābhyām vāhyebhyaḥ
Ablativevāhyāt vāhyābhyām vāhyebhyaḥ
Genitivevāhyasya vāhyayoḥ vāhyānām
Locativevāhye vāhyayoḥ vāhyeṣu

Compound vāhya -

Adverb -vāhyam -vāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria