Declension table of ?vāhūka

Deva

MasculineSingularDualPlural
Nominativevāhūkaḥ vāhūkau vāhūkāḥ
Vocativevāhūka vāhūkau vāhūkāḥ
Accusativevāhūkam vāhūkau vāhūkān
Instrumentalvāhūkena vāhūkābhyām vāhūkaiḥ
Dativevāhūkāya vāhūkābhyām vāhūkebhyaḥ
Ablativevāhūkāt vāhūkābhyām vāhūkebhyaḥ
Genitivevāhūkasya vāhūkayoḥ vāhūkānām
Locativevāhūke vāhūkayoḥ vāhūkeṣu

Compound vāhūka -

Adverb -vāhūkam -vāhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria